________________
आगम
(०१)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम [३५५]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [२१], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
राजानः-शत्रियेभ्योऽन्ये, कुराजानः प्रत्यन्तराजानः, राजप्रेष्याः दण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलभागिनेयादयः, एतेषां कुलेषु संपातभयान्न प्रवेष्टव्यं तेषां च गृहान्तर्बहिर्वा स्थितानां 'गच्छतां' पथि वहतां 'संनिविटानाम्' आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभे न गृह्णीयादिति ॥ प्रथमस्याध्ययनस्य तृतीय | उद्देशकः समाप्तः ॥ १-१-३ ॥
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके सङ्घडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह
Jan Estication Intl
से भिक्खू वा० जान समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहे वा हिंगोलं वा संमेलं वा दीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदद्या बहुउत्सिंगपणगद्गमट्टीयमकडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति ( उवागच्छति ) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमणपबेसाए नो पन्नस्स बायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नचा तहगारं पुरेसंखडि वा पच्छासंखडि वा संखार्ड संखडिपडिआए नो अभिसंधारिजा गमणाए । से भिक्खू वा० से जं पुण जाणिजा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मन्या अप्पा पाणा जाव संताणगा नो जत्थ बहवे समण० जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए पन्नस्स बावणपुच्छणपरिणाणुप्पेधमाणुओगचिंताए, सेवं नथा तहप्पगारं पुरेसंखाडें वा० अभिसंधारिज गमणाए । ( सू० २२ )
For Fanart Use Only
प्रथम चूलिकायाः प्रथम अध्ययनं “ पिण्डैषणा, चतुर्थ- उद्देशक: आरब्धः
~672~#