SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [२०], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्कं०२ चूलिका १ पिण्डेष०१ उद्देशः ३ सुत्राक [२०] दीप अनुक्रम [३५४] श्रीआचा-दा मायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्समिज वा बहिया विहारभूमि चा वियारभूमि वा निक्खमिन राङ्गवृत्तिः वा पविसिज्ज वा गामाणुगामं दूइजिजा ।। (सू०२०) (शी०) स भिक्षुरथ पुनरेवं विजानीयात्, तद्यथा-तीनं-बृहद्वारोपेतं देशिक-बृहत्क्षेत्रव्यापि तीनं च तद्देशिकं चेति समासः बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीनदेशिका-महति देशेऽन्धकारोपेतां 'महिकां वा' धूमिकां संनिपतन्तीं 'प्रेक्ष्य ॥३३३॥ उपलभ्य, तथा महायातेन वा समुद्भूतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-गच्छतः 'प्राणिनः' पतझादीन 'संस्कृ(स्तु)तान्' धनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेद्वेति, इदमुक्त भवति-सामाचायेंवैपा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वा उपयोगो दातव्या, तत्र यदि वर्षमहिकादिक जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीपोत्सर्गनिषे(रो)धं विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्यार्थः । अधस्ताज्जुगुप्सितेषु दोषदर्शनात्प्रवेशप्रतिवेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं दर्शयितुमाह से भिक्खू वा २ से जाई पुण कुलाई जाणिज्जा तंजहा-खंत्तियाण वा राईण वा कुराईण वा रायपेसिवाण वा रायसट्टियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अमिमंतेमाणाण वा असणं वा ४ लामे संते नो पडिगाहिजा (सू०२१)॥ १-१-३ ।। पिण्डैपणायां तृतीय उद्देशकः ।। स भिक्षुर्यानि पुनरेवंभूतानि कुलानि जानीयात् , तद्यथा-क्षत्रियाः-चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, ॥३३३॥ wwwandltimaryam ~671~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy