________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [१], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः१
दीप अनुक्रम [३३५]]
श्रीआचा- गहणमि जीव ! ण हु छलिओ । इपिंह जह न छलिज्जसि भुंजतो रागदोसेहिं ॥ १॥ रागेण सइंगालं दोसेण सधूमगं राङ्गवृत्तिःवियाणाहि । रागद्दोसविमुको भुंजेज्जा निजरापेही ॥२॥" यच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्ध-|| (शी०) ४ पृथक्करणासम्भवाद्वा स भिक्षुः 'त' आहारजातमादायकान्तमपकामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजे
दिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति-'अर्थ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामे ति दग्धं ॥३२२॥
तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो-लोहादिमलस्तद्राशी वा तुषराशौ वा गोमयराशी वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशौ वा 'तथाप्रकारे' पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्षणा प्रमृज्य || रजोहरणादिना, अत्रापि द्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन् स्थानात्स्थानसङ्कमणेन सान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चत्वारोऽमी तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, मुप्रत्युपेक्षितं दुष्प्रमार्जितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले 'संयत एव' सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया 'परिष्ठापयेत् त्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह
से भिक्खू वा भिक्खूणी वा गाहावइ० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिजा-कसिणामो सासियाओ अविदलकढाओ अतिरिच्छच्छिन्नाओ अबुच्छिण्णाओ तरुणियं वा छिबाहिं अणभितभजिय पेहाए अफासुर्थ अणेसणि
॥३२२॥
Jain Educatinintamathima
wataneltmanam
~649~