________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [८१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३]
दीप
अनुक्रम
श्रीआचा- AL ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसह नाणत्तं पुढवीकाए तहा जाण ॥ ८१॥ . अध्ययनं १ रावृत्तिः यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः-शाल्याद्याः, तृणानि-दर्भा(शी०) दीनि, सेवालं-जलोपरि मलरूप, पनकः-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलम्-उशीरादीति ॥
उद्देशकः२ IN एते च सूक्ष्मत्वान्नकल्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्भ्यन्ते तदर्शयितुमाह॥३०॥
इकस्स दुण्ह तिण्ह व संखिज्जाण व न पासि सका । दीसंति सरीराई पुढविजियाणं असंखाणं ॥८२॥
सष्टा ॥ कथं पुनरिदमवगन्तव्यम् , सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि || प्रतीतिर्गवाश्वादाविव इति, एतद्दर्शयितुमाह
एएहिं सरीरेहिं पचक्ख ते परूविया हंति । सेसा आणागिशा चक्खुफासं नजं इंति ॥८॥ 'एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिणः शरीरद्वारेण 'प्रत्यक्ष साक्षात् 'प्र-13 |रूपिताः' ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञामाह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः ॥ प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहउवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य । अट्ठविहोदयलेसा सन्नुस्सासे कसाया य ॥८४॥
तत्र पृथिवीकायादीनां स्त्यानाद्युदयाद्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणं, तथा योग:-कायाख्य एक एव, औदारिकतन्मिनकार्मणात्मको वृद्धयष्टिकल्यो जन्तोः सकर्मकस्थालम्बनाय
[१३]
॥३०॥
wwwandltimaryam
| वनस्पते: भेदाः, पृथिवी आदि कायिकानाम् लक्षणा:
~64-2