SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [७९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३] यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र। लाच भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवाना, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तका-| पर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः | INIपर्याप्तकाः स्युः। पर्याप्तिस्तु 'आहारसरीरिन्दियऊसासवओमणोऽहिनिब्वत्ती । होति जतो दलियाओ करणं पइ सा| |उ पजत्ती ॥ १ ॥' जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्त्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग | खलरसादिभावेन परिणतिं नयति स ताहकरणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाध्याः, तत्रै-18 केन्द्रियाणामाहारशरीरेन्द्रियोच्यासाभिधानाचतस्रो भवन्ति, एताश्चान्तर्महतेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तको-IN ऽवासपोष्ठिस्तु पर्याप्ठक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सियन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं । जह दीसह नाणत्तं पुढवीकाए तहा जाण ॥८॥ _यथा वनस्पतेपेक्षाविभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः-चूतादयो गुच्छा-15 वृन्ताकीसलकीकपोस्वादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः-पुत्रागाशोकलताधार, कल्या-वपुषीवालङ्कीकोशातक्याद्याः, क्लयानि केतकीकदल्यादीनि । पुनरपि वनसक्तिभेदहष्टान्तेन पृथिव्या भेदमाह-- मादा शरीरमिन्द्रियाणि उपकासो क्कः मनः (एषा) अभिनितिः । भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः ॥ १॥ दीप अनुक्रम [१३] CCCCCESCR4560 walpatnamang 'पृथ्व्या:' भेदाः, वनस्पते: भेदा: ~63-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy