SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत गाथा [१७] दीप अनुक्रम [३३४] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३१७ ॥ *46*5643 %%%%%%%%% Jain Education Intemational “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [४], मूलं [ २२६ / गाथा - १७], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषु मासि च भाद्रपदे शुरू शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः कृत्वाऽऽचारस्य मया टीकां यत्किमपि संचितं पुण्यम् । तेनाशुयाज्जगदिदं निर्वृतिमतुलां सदाचारम् ॥ वर्णः पदमध वाक्यं पद्यादि च यन्मया परित्यक्तम्। तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति १ ॥ ४ ॥ तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिर्ब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता ॥ इति श्रीमद्भद्रबाहुस्वामिसंदृब्धनिर्युक्ति संकलिताचाराङ्गप्रथम श्रुतस्कन्धस्य वृत्तिः श्रीबाहरिगणिविहितसाहाय्यकेन श्रीशीलाङ्काचार्येण तत्त्वा दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम् । For Fan & Prat Use Onl प्रथम श्रुतस्कंध: परिसमाप्तः ~638~# ॥ ३१७ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy