SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत गाथा [१७] दीप अनुक्रम [३३४] Jan Eaton int “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [४], मूलं [ २२६ / गाथा - १७], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः शिष्यः पृच्छति - किमिदानीं तत्त्वमस्तु ?, आचार्य आह- नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयाँ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्त समस्त नगरान्तर्वर्त्तिपरस्परोपकार्यो|पकारकभावावाप्तानाबाधस्थानौ पवन्धाविवेति, तथा चोक्तम्- "संजोयसिद्धीऍ फलं वदन्तीत्यादि, स्वतन्त्रप्रवृत्तौ तु न विवक्षितकार्य साधयत इत्येतच्च प्रसिद्धमेव, यथा 'हयं गाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा- 'सब्बेसिंपि णयाणं बहुविहवत्तवयं णिसामेत्ता । तं सव्त्रणयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥ त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यकूपधानां कुश्रुतसरित्कपायझपकुलाकुलं प्रियविप्रयोगा प्रियसंप्रयो| गाद्यनेक व्यसनोपनिपातमहावर्त्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहा स्यरत्यरत्यादितरङ्गं विश्वसावेलाचितं व्याधिशतनक्रचक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादकं महासंसारार्णवं साधूनामुत्तितीर्षतां तदुत्तरणसमर्थमव्याहतं यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानावाधं शाश्वतमनन्तमजरममरमक्षयमव्यावाधमुपरतसमस्तद्वन्द्वं सम्यग्दर्शनज्ञानत्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीन श्री शीलाचार्येण तस्यादित्यापरनाम्ना वारिसाधुसहायेन कृता टीका परिसमाप्तेति । श्लोकतो ग्रन्थमानम् ॥ ९७६ ॥ १ संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति अन्य पक्ष ने समेल तो संप्रयुक्त नगरं प्रविष्टौ ॥ १६) २ इतं ज्ञानं धामपि नयानां बहुविधवान्यतां निशम्य तत्सर्वनयविशुद्धं यमारणगुणस्थितः साधुः ॥ १ ॥ For P&P Use On ~637~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy