SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक ||$|| दीप अनुक्रम [३११] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३११ ॥ “आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [३], मूलं [२२६ / गाथा- ९], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः थाऽसौ संग्राममूर्द्धनि परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत् किं च 'तत्र' लाढेषु विरलत्वाड्रामाणां क्वचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता ॥ किं चउवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ॥ ९ ॥ हयपुव्वो तत्थ दण्डेण अदुवा मुट्टिणा अदु कुन्तफलेण । अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ १० ॥ मंसाणि छिन्नपुव्वाणि उटुंभिया गया कार्य । परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु ॥ ११ ॥ उच्चा इय निहणिसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणयाऽऽसी दुक्खसहे भगवं अपनेि ॥ १२ ॥ 'उपसङ्क्रामन्तं' भिक्षायै वासाय वा गच्छन्तं, किंभूतम् ? - 'अप्रतिज्ञं' नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्वामात्प्रतिनिर्गत्य ते जना भगवन्तमषिपुः, एतच्चोचुः इतोऽपि स्थानात्परं दूरतरं स्थानं 'पर्येहि' ग च्छेति ॥ किं च तत्र ग्रामादेर्बहिर्व्यवस्थितः पूर्व हतो हतपूर्वः केन ? - दण्डेनाथवा मुष्टिनाऽथवा कुन्तादिफलेनाथवा | लेष्टुना कपालेन घटखर्परादिना हत्वा हत्या बहवोऽनार्याश्चक्रन्दुः- पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः ॥ किं Jan Estication Intl For Parts Only ~626 ~# उपधा०९ उद्देशका‍ ॥ ३११ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy