________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [२], मूलं [२२६/गाथा-१२], नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
श्रीआचाराङ्गवृत्तिः (शी०) ॥३०८॥
||१२||
दीप अनुक्रम २९९]
CARREARRAHAR
को इस्थ ? अहमंसित्ति भिक्खु आहहु । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ॥१२॥
उपधा०९ इहलोके भवा ऐहलौकिकाः-मनुष्यकृताः के ते?-'स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादि- उद्देशकार तान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका 'अनेकरूपाः' नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः-सचन्दनादयो दुर्गन्धाः-कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा बीणावेणुमृदङ्गादिजनिताः, तथा क-1 मेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अधिसहते, 'सदा' सर्वकालं सम्यगितः समितः-पञ्चभिः स| मितिभिर्युक्तः, तथा स्पर्शान-दुःखविशेषानरति संयमे रति चोपभोगाभिष्वङ्गेऽभिभूय-तिरस्कृत्य 'रीयते' संयमानुष्ठाने ब्रजति, 'माहणे'त्ति पूर्ववद् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं कचिन्निमित्ते कृतवानिति भावः ॥ 'स' भगवान त्रयोदश पक्षाधिका: समा एकाकी विचरन् तत्र शून्यगृहादी व्यवस्थितः सन् 'जनैः' लोकै पृष्टः, तद्यथा-को भवान् । किमत्र स्थितः कुतस्त्यो वेत्येवं पृष्टोऽपि तृष्णीभावमभजत्, तथोपपत्याद्या अध्येकचरा-एकाकिन एकदा-क-18 दाचिद्रात्रावहि वा पप्रच्छु, अव्याहृते च भगवता कषायिताः ततोऽज्ञानावृतदृष्टयो दण्डमुख्यादिताडनतोऽनार्वत्वमाचरन्ति, भगवांस्तु तत्समाधि प्रेक्षमाणो धर्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते, किंभूतः-'अप्रतिज्ञों'नास्य वैरनियोतनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः । कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः-मध्ये कोऽत्र व्यवस्थितः, एवं सङ्केतागता दुचारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां अनयां
कर
wataneltmanam
~620~#