________________
आगम
(०१)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम
[ २८४]
Jan Esticato
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [ २२६ / गाथा - २०], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वते च-नोपभुङ्क्ते च परवस्त्रं प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रं नासेवते, तथा परपात्रेऽप्यसौ न भुङ्क्ते, तथा परिवयपमानम् अवगणय्य गच्छति असावाहाराय सङ्घण्ड्यन्ते प्राणिनोऽस्यामिति सङ्घण्डिस्तामा हारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कल्प इतिकृत्वा परीषहविजयार्थे गच्छतीति ॥ किं च-आहारस्य मात्रां जानातीति मात्राज्ञः कस्य ? - अश्यत इत्यशनं - शाल्योदनादि पीयत इति पानं द्राक्षापानकादिः तस्य च तथा नानुगृद्धो 'रसेषु' विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत् किं पुनः प्रत्रजितस्येति ?, तथा रसेष्वेव ग्रहणं प्रत्यः प्रतिज्ञो, यथा-मयाऽथ सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुल्माषादी सप्रतिज्ञ एव, तथाऽश्यपि रजःकणुकाद्यपनयनाय नो प्रमार्जयेनापि च गात्रं मुनिरसौ कण्डूयते - काष्ठादिना गात्रस्य कण्डूव्यपनोदं न विधत इति । किं च
अप्पं तिरियं पेहाए अप्पि पिटुओ पेहाए । अप्पं बुइएपडिभाणी पंथपेहि चरे जयमाणे ॥ २१ ॥ सिसिरंसि अद्धपडिवन्ने तं वोसिज्ज वत्थमणगारे | पसारितु बाहुं परक्कमे नो अवलम्वियाण कंधमि ॥ २२ ॥ एस विही अणुकन्तो माहणेण मईमया । बहुसो अडिनेण भगवया एवं रियंति ॥ २३॥ त्तिबेमि ॥ उपधानश्रुताध्ययनोद्देशः १ ॥९-१॥
For Fanart Use Only
~615~#
www.indiary.org