SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा-८],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत ||९|| | अंजु'त्ति काजुः जोः संयमस्यानुष्ठानात् , नागार्जुनीयास्तु पठन्ति-'पुट्ठो य सो अपुट्ठो व णो अणुनाइ पावगं भगवं'। ४ कण्ठयम् ॥ किं च-जैतद्वक्ष्यमाणमुक्तं वा एकेषाम्-अन्येषां सुकरमेव, नान्यैः प्राकृतपुरुषः कर्तुमलं, किं तत्तेन कृतमिति दर्शयति अभिवादयतो नाभिभाषते, नाप्यनभिवादयन्यः कुप्यति, नापि प्रतिकूलोपसगैरन्यथाभावं यातीति दर्शयति -दण्डहतपूर्वः तत्र' अनार्यदेशादी पर्यटन तथा 'लूषितपूर्वो' हिंसितपूर्वः केशलुचनादिभिरपुण्यैः-अनार्यैः पापाचारैरिति॥ किं च फरुसाई दुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे । आघायनहगीयाई दण्डजुद्धाई मुद्रिजुद्धाई ॥९॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई गच्छइ नायपुत्ते असरणयाए ॥ १० ॥ अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥ ११ ॥ 'परुषाणि' कर्कशानि बाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य 'मुनिः' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानि च आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उषितरोमकूपो भवति, तथा 'म दीप अनुक्रम २७३] www.taneltman.arg ~609~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy