SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा-८],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत ||८|| दीप श्रीआचा ॥७॥णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुब्वे तत्थ दण्डेहि उपधा०९ रावृत्तिः (शी) लूसियपुव्वे अप्पपुण्णेहिं ॥८॥ उद्देशका ॥ ३०२॥ 'अर्थ' आनन्तर्ये पुरुषप्रमाणा पौरुषी-आत्मप्रमाणा वीथी तां गच्छन् ध्यायत्तीर्यासमितो गच्छति, तदेव चात्र ध्यान यदीर्यासमितस्य गमनमिति भावः, किंभूतां तां?-तिर्यग्भित्ति-शकटोर्द्धिवदादौ सङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं हाध्यायति', 'चक्षुरासाय' चक्षुर्दत्वाऽन्तः-मध्ये दत्तावधानो भूत्वेति, तं च तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तव यसः कुमारादय उपसर्गयेयुरिति दर्शयति--'अथ' आनन्तर्ये चक्षुःशब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः संहिता-मिलितास्ते बहवो डिम्भादयः पांसुमुट्यादिभिहत्वा हत्वा चक्रन्दुः, अपरांश्च चुकुशुः-पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति ॥ किं च-शय्यत एष्विति शयनानि-वसतयस्तेषु कुतश्चिन्निमित्ताब्यतिमिश्रेषु गृहस्थतीथिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः पार्थ्यते ततस्ताः शुभमार्गार्गला इति ज्ञात्वा ज्ञप-13 रिज्ञया प्रत्याख्यानपरिज्ञया परिहरन सागारिक-मैथुनं न सेवेत, शून्येषु च भावमैथुनं न सेवेत,इत्येवं स भगवान् स्वयम्-आस्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्मध्यानं शुक्लध्यानं वा ध्यायति । तथा-ये केचन इमेऽगार-गृहं तत्र तिष्ठन्तीति अगारस्था:-गृहस्थास्तमिश्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय-त्यक्त्वा स भगवान् धर्मध्यानं ध्या-18|| यति, तथा कुतश्चिनिमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्को मोक्षपथमतिवर्त्तते ध्यानं वा, अनुक्रम २७२] walpatnamang ~608~23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy