________________
आगम
(०१)
प्रत
सूत्रांक
[२२६]
दीप
अनुक्रम [२६४]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २९९ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१९], मूलं [२२६...],निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
प्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ताश्चेमाः देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिर्वैक्रियाहारकॅशरीरतदङ्गोपाङ्गानि तैजर्सकार्मणशेरीरे चतुरस्रसंस्थानं वर्णगन्धरसंस्पर्शागुरुधूपघातपराघतोच्छ्छा संप्रशस्त विहायो गेतित्र संवादरपर्याप्तं कप्रत्येकस्थिरैशुभैसुभर्गेसुस्वरादेर्यनिर्माणतीर्थकरेंनामानि चेति, ततोऽपूर्वकरण चरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तृदयव्यवच्छेदश्च सर्वकर्म्मणामप्रशस्तो ( णां देशी ) पशमनानिधत्तनिकाचना करणानि च व्यवच्छि द्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्यपूर्वकरणान्तेषु सप्त कर्माण्युपशान्तानि लभ्यन्ते तत ऊर्ध्वमनिवृत्तिकरणं, स च नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहमकृतीनामन्तरं कृत्वा नपुंसकवेदमुपशमयति, तदनन्तरं स्त्रीवेदं ततो हास्यादिसप्तकं (पट्ट), पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सज्वलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च ततः सबलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशः कीर्त्यच्चैर्गोत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहूर्त्त तव्यतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात् स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यास्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् वारद्वयसुपशमं विदध्यादिति । साम्प्रतं क्षपकश्रेणिर्व्यावर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्त्तमान आरम्भको भवति, स च
Estication tumanl
For Pantry Use Only
~602~#
उपधा०९
उद्देशकः १
॥ २९९ ॥