SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक ||१३|| दीप अनुक्रम [२५२] श्रीआचाराङ्गवृत्तिः (शी०) ।। २९२ ।। “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [ २२६ /गाथा १३], निर्युक्तिः [२७५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र - [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः हिree ॥ १३ ॥ इन्दिएहिं गिलायन्तो, समियं आहरे मुणी । तहावि से अगरिहे, अचले जे समाहिए ॥ १४ ॥ अभिक्कमे पडिक्कमे सङ्कुचए पसारए । कायसाहारट्टाए, इत्थं वावि अयणो ॥ १५ ॥ परिकमे परिकिलन्ते, अदुवा चिट्ठे अहायए । ठाणे ण परिकिलन्ते, निसीइज्जा य अंतसो ॥ १६ ॥ हरितानि दूर्वादीनि तेषु न शयीत स्थण्डिलं मत्वा शयीत तथा सबाह्याभ्यन्तरमुपधिं व्युत्सृज्य त्यक्त्वाऽनाहारः सन् स्पृष्टः परीष होपसर्गः 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद् अधिसहेत ॥ १३ ॥ किं च--- सानाहारतया मुनिलायमान इन्द्रियैः शमिनो भावः शमिता समता तां साम्यं वा आत्मन्याहारयेद् व्यवस्था|पयेत् नार्त्तध्यानोपगतो भूयादिति, यथासमाधानमास्ते, तद्यथा-सङ्कोचननिर्विण्णो हस्तादिकं प्रसारयेत् तेनापि निर्विण्ण उपविशेत् यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादग एव, किंभूत इति दर्शयति- अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्न चलतीत्यचः सम्यगाहितं-व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः, भावाचलितवेङ्गितप्रदेशे चङ्क्रमणादिकमपि कुर्यादिति ॥ १४ ॥ एतद्दर्शयितुमाह - प्रज्ञापकापेक्षयाऽभिमुखं क्रमणमभिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं पश्चादभिमुखं क्रमणं प्रतिक्रमणमागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत् तथा निष्पन्नो निषण्णो वा यथासमाधानं भुजादिकं सङ्को Jan Education intamal For Porn Presto Use Onl ~588~# विमो० ८ उद्देशक ॥ २९२ ॥ www.janbay.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy