SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२२२] दीप अनुक्रम [२३५ ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ २८६ ॥ Jan Estication “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [६], मूलं [२२२],निर्युक्तिः [२७५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः | प्रयोजनानि यस्य स तथा उपरतव्यापार इत्यर्थः, तथा आ-समन्तादतीव इतो गतोऽनाद्यनन्ते संसारे आतीतः न आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा संसारार्णवपारगामीत्यर्थः स एवम्भूत इङ्गितमरणं प्रतिपद्यते, विधिना 'त्यक्त्वा' प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं प्रतिक्षणविशरारुं 'कार्य' कर्म्मवशाही समौदारिकं शरीरं त्यक्त्वा, तथा 'संविधूय' परीषहोपसर्गान् प्रमध्य 'विरूपरूपान्' नानाप्रकारान् सोडा 'अस्मिन्' सर्वज्ञप्रणीत आगमे 'विस्रम्भणतया' विश्वासास्पदे तदुक्तार्थावि संवादाध्यवसायेन भैरवं भयानक मनुष्ठानं क्लीवैर्दुरध्यवसमिङ्गितमरणाख्य मनुचीर्णवान्अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह-'त त्रापि' रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि न केवलं कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्म्मक्षय स्योभयत्र समानत्वादिति, आह च- 'सेवि तत्थ वियंतिकारए' इत्यादि पूर्ववद्भतार्थम् इतिश्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य षष्ठोदेशकः समाप्तः ॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके एकत्वभावनाभावि - तस्य धृतिसंहननाद्युपेतस्येङ्गितमरणमभिहितम्, इह तु सैवैकत्वभावना प्रतिमाभिर्निष्पाद्यत इतिकृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देश कस्यादिसूत्रम् - जे भिक्खू अचेले परिसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अष्टम अध्ययने सप्तम उद्देशकः पादपोपगमन' आरब्धः, For Pantry at Use Only ~576~# विमो० ८ उद्देशकः७ ॥ २८६ ॥ ntary org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy