________________
आगम
(०१)
प्रत
सूत्रांक
[२२२]
दीप
अनुक्रम
[२३५ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [६], मूलं [२२२],निर्युक्तिः [२७५] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं
आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणि वा तणाई जाइजा तणाई जाइत्ता से तमायाए एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुतिंगपणगदगमट्टियमक्कडासंताणए पडिलेहिय २ पमज्जिय २ तणाई संथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुज्जा, तं सञ्चं सञ्चवाई ओए तिन्ने छिन्नकहंकहे आईयट्ठे अणाईए चिचाण भेउरं कायं संविद्वय विरूवरूवे परीसहोवसग्गे अस्सि विस्तंभणयाए भेरवमणुचिन्ने त स्थावि तस्स कालपरियाए जाव अणुगामियं तिबेमि ( सू० २२२ ) ८-६ ॥ विमो
क्षाध्ययने पष्ट उद्देशकः ॥ ८ ॥
प्रसति बुद्ध्यादीन् गुणानिति गम्यो वाऽष्टादशानां कराणामिति ग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो विद्यत इति नकरं, पांशुप्राकारवद्धं खेटं, हकप्राकारवेष्टितं कर्बटं, अर्द्धतृतीयगव्यूतान्तर्ग्रामरहितं मडम्बं पत्तनं
For Fanart Use Only
~573~#