________________
आगम
(०१)
प्रत
सूत्रांक
[२१७]
दीप
अनुक्रम [२३०]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २८१ ॥
Jain Esticatos
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [ ५ ], मूलं [२१७],निर्युक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
क्विस्सामि आहडं च साइजिस्सामि ३, आहद्दु परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि ४ एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाय - यणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि ( सू० २१७) ८-५ । विमोक्षाध्ययने पञ्चम उद्देशकः ॥
'णम्' इति वाक्यालङ्कारे यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वाऽयं वक्ष्यमाणः 'प्रकल्पः' आचारो भवति, तद्यथा-अहं च खलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि' अभिलपिष्यामि किम्भूतोऽहं १ - प्रतिज्ञप्तो वैयावृत्यकरणाया परैरुक्तः- अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म्म इति, किम्भूतैः परैः ? - अप्रतिज्ञतैः- अनुक्तैः किम्भूतोऽहं-ग्लानो विकृष्टतपसा कर्त्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लान इति, किम्भूतैरपरैः १-अग्लानैः - उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति- निर्जराम् 'अभिकाङ्क्ष्य' उद्दिश्य 'साधम्मिकैः' सदृशकल्पिकैरेक कल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकाङ्क्षयिष्यामि यस्यायं भिक्षोः प्रकल्पः- आचारः स्यात् स तमाचारमनुपालयन् भक्तपरिज्ञयाऽपि
For Pantry at Use Only
~566 ~#
विमो० ८
उद्देशक १५
॥ २८१ ॥