SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२१३] दीप अनुक्रम [२२६] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [४], मूलं [२१३],निर्युक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचा- ४ रित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात् उक्तं च-- "पंचेहिं ठाणेहिं समणाणं निराङ्गवृत्तिः गंथाणं अचेलगत्ते पसत्थे भवति, तंजहा- अप्पा पडिलेहा १ वेसासिए रूबे २ तवे अणुमए ३ लाघवे पसत्थे ४ बिउले इंदियनिग्गहे ५" ॥ एतच्च भगवता प्रवेदितमिति दर्शयितुमाह (शी०) ॥ २७८ ॥ जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव सम भिजाणिजा ( सू० २१४ ) यदेतद्भगवता वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य - ज्ञात्वा 'सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव | समयं वा - सचेलाचेलावस्थयोस्तुल्यतां 'समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह - जस्स णं भिक्खुस्स एवं भवइ- पुट्टो खलु अहमंसि नालमहमंसि सीयकासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तव - सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियार, सेऽवि तत्थ १ पञ्चभिः कारणैः श्रमणानां नियंन्यानामचेलकत्वं प्रशस्तं भवति, वयथा अल्पा प्रतिलेखना वैश्वसिकं रूपं २ तपोऽनुमतं ३ लाघवं प्रशस्तं ४ विपुल इन्द्रियनिग्रहः ५. Jan Estication Intematinal For Pantry Use Only ~560 ~# विमो० ८ उद्देशकः४ ।। २७८ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy