SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२१०] दीप अनुक्रम [२२३] Jain Esticatos *ে*%% “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [३], मूलं [२१०],निर्युक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः अगणिकायं उज्जालित्तए वा (पज्जालित्तए वा ) कार्य आयावित्तए वा पयावित्तए वा अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकार्य उज्जालित्ता पज्जालित्ता कार्य आयाविज वा पयाविज्ज वा तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए तिमि ( सू० २१० ) ॥ ८-३ ॥ 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वकाणाभावतया | शीतस्पर्शपरिवेपमानगात्रं उपसङ्क्रम्य - आसन्नतामेत्य गृहपतिः - ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्ध कश्मीरजबहलर सानुलि तदेहो मीनमदागुरुघनसार धूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनी सन्दोह परिवृतो वार्तीभूतशीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रूयात्-भो आयुष्मन् ! श्रमण ! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामधर्म्मा:-विषया उत्-प्राबल्येन बाधन्ते ?, एवं गृहपतिनोके विदिताभिप्रायः साधुराह- अस्य हि गृहपतेरात्मसंवियाऽङ्गनावलोकनाऽऽविधकृतभावस्यासत्याशङ्काऽभूद् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्वभाषे आयुष्मन् ! गृहपते ! 'नो खलु' नैव ग्रामधर्म्मा मामुद्वाधन्ते यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्-सुप्रज्वलितमाशुशुक्षणिं किमिति न सेवसे ?, For Parts Only ~ 555 ~# Mandiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy