________________
आगम
(०१)
प्रत
सूत्रांक
[२०८]
दीप
अनुक्रम [२२१]
in Esticator
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [३], मूलं [२०८], निर्युक्ति: [ २७५ ] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
त्यताहितमतिः पापकर्म्मवर्जी स्यादिति । केचित्तु मध्यमवयसि समुत्थिता अपि परीपहेन्द्रियैग्लनतां नीयन्त इति दर्श यितुमाह
आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विंदियहिं परिगिलायमाणेहिं (सू० २०८ )
आहारेणोपचयो येषां ते आहारोपचयाः, के ते ? - दिद्यन्त इति देहास्तदभावे तु म्लायन्ते स्त्रियन्ते वा, तथा 'परीपहप्रभञ्जिनः परीषहैः सद्भिर्भरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीषहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीचाः सर्वैरिन्द्रियैग्लयमानैः क्लीवतामीयुः तथाहि सीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, (तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति, स्यान्मतं - अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति ? तद्धरणार्थं चाहारयतीति ?, अत्रोच्यते, तस्यापि चतुः कर्म्मसद्भावान्नैकान्तेन कृतार्थता, तस्कृते शरीरं विभूयात्, तद्धरणं च नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाच्चेति, तथाहि वेदनीयसद्भावात्तत्कृता एकादशापि परीपहाः केवलिनो व्यस्त समस्ताः प्रादुष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपादितं । विदितवेद्यश्च परीपपीडितोऽपि किं कुर्यादित्याह-
ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालने बलन्ने मान्ने
For Para Prata Use Onl
~553~#