________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [२], मूलं [२०५],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
विमो०८ उद्देशकार
प्रत सूत्रांक [२०५]
॥२७३॥
दीप अनुक्रम २१८]
श्रीआचा
से समणुन्ने असमणुन्नस्स असमणं वा जाव नो पाइजा नो निमंतिजा नो कुज्जा वेरावृत्तिः (शी०)
यावडियं परं आढायमाणे तिबेमि (सू० २०५)
न केवलं गृहस्थेभ्यः कुशीलेभ्यो वा अकल्प्यमितिकृत्वाऽऽहारादिकं न गृह्णीयात् , स समनोज्ञोऽसमनोज्ञाय तत् पू-11 3र्वोक्तमशनादिकं न प्रदद्यात् , नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, बवीमीतिशब्दावधिकारपरिसमाप्त्यथौं । किम्भूतस्तहिं किम्भूताय दद्यादित्याह
धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुज्जा
वेयावडियं परं आढायमाणे (सू० २०६) तिबेमि ॥८-२॥ 'धर्म' दानधर्म जानीत यूयं 'प्रवेदितं' कथितं, केन?-श्रीवर्द्धमानस्वामिना, किम्भूतेन ? मतिमता' केवलिना, &ा किम्भूतं धर्ममिति दर्शयति-यथा समनोज्ञः-साधुरुधुक्तविहारी अपरस्मै-समनोज्ञाय चारित्रवते संविनाय साम्भोगि-1
कायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुद्धों 'प्रदद्यात्' प्रयच्छेत् , तथा तदर्थं च निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्यम्-अङ्गमर्दनादिकं कुर्यात् , नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्यो संविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तु समनोज्ञेभ्य एव परम्-अत्यर्थमाद्रियमाणस्तदर्थसीदने परमु| तप्यमानः सम्यग्वैयावृत्त्वं कुर्यात् , तदेवं गृहस्थादयः कुशीलादयस्त्याज्या इति दर्शितम् , अयं तु विशेषो-गृहस्थेभ्यो
||२७३॥
wwanditaram
~550~#