SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२०२] दीप अनुक्रम [२१५] Jain Esticatos “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [२], मूलं [२०२],निर्युक्तिः [२७५] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः मायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्था व 'त्ति अन्यत्र वा ग्रामादेर्बहिस्तं भिक्षं क्वचिद्विहरन्तं गृहपतिरुपसंकम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च श्रूयात्तदर्शयितुमाह- साधुं श्मशानादिषु परिक्रमणादिकां क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतद्भूयात् - यथैते लब्धापलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च- आयुष्मन् ! भोः श्रमण ! अहं संसारार्णवं समुत्तितीर्षुः 'खलुः' वाक्यालङ्कारे 'तवार्थाय' युष्मनिमित्तं अशनं वा पानं वा खादिमं वा स्वादिमं वा तथा वस्त्रं वा पतग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्यआश्रित्य किं कुर्यादिति दर्शयति-पञ्चेन्द्रियोच्छ्वास निश्वासादिसमन्विताः प्राणिनस्तान, अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः सुखदुःखेष्विति सच्चास्तान् समारभ्य उपमर्थ, तथाहि अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिगृहीता, सा चेमा - " आहाकम्मुद्देसिअ मीसज्जा बायरा य पाहुडिआ । पूइअ अज्झोयरगो उग्गमकोडी अ छभेआ ॥ १ ॥ विशुद्धिकोटिं दर्शयति- 'क्रीतं' मूल्येन गृहीतं 'पामिच्चं ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतं बलास्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा 'अनिसृष्टं' परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं दत्तं तदनिसृष्टं तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य १ आधाकमै देशिके मिश्रजातं वादरा व प्राकृतिका प्रतिथ अभ्यवपूरक उद्गमकोटी च पद्मेदा ॥ १ ॥ For Parts O ~545~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy