________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [२], मूलं [२०२],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
विमो०८ उद्देशकार
[२०२]]
दीप अनुक्रम २१५]]
श्रीआचा- अच्छिज्ज अणिसटुं अभिहडं आहहु चेएमि आवसहं वा समुस्सिणोमि से भुंजह वरामवृत्तिः
सह, आउसंतो समणा! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे-आउ(शी०)
संतो! गाहावई नो खल्लु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुम ॥२७॥
मम अट्टाए असणं वा ४ वत्थं वा ४ पाणाई वा ४ समारम्भ समुदिस्स कीयं पामिचं अच्छिज अणिस अभिहडं आह१ चेएसि आवसहं वा समुस्सिणासि, से
विरओ आउसो गाहावई! एयस्स अकरणयाए (सू० २०२) 'स' कृतसामाथिका सर्वसाबद्याकरणतया प्रतिज्ञामन्दरमारूडो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' [विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निपीदेवा अध्ययनाध्यापनश्रवणश्रावणाहतः, तथा श्रान्तः कचिदवानादी वग्वत्तेनं वा विदध्यात्, कैतानि विदध्यादिति दर्शयति-इमशाने वा' शबानां शयनं श्मशानं-पितृवनं तस्मिन् वा, तत्र च त्वग्वत्तेनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि-गच्छवासिनस्तत्र स्थानादिकं न कल्पते, प्रमादस्खलि
तादी व्यन्तराद्युपद्रवात् , तथा जिनकल्पार्थ सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञाता, प्रतिमाप्रति-1 ट्रपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम्, एवमन्यदपि यथासम्भव
14॥२७॥
wwwandituaryam
~544~#