________________
आगम
(०१)
प्रत
सूत्रांक
[S]
दीप
अनुक्रम [s]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [९], निर्युक्ति: [६६] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीचा राङ्गवृत्तिः (शी०)
॥ २४ ॥
मणुसु ॥ २ ॥ तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते- 'सीवादी जोणीओ चउरासीती य सयसहस्साइं । असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥ १ ॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं । तित्थगरनामगोतं सव्वसुहं होइ नायव्यं ॥ २ ॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुति असुभाओ । देवेसु किव्विसादी सेसाओ हुंति उ सुभाओ ॥ ३ ॥ पंचिंदियतिरिए हयगयरयणे हवंति उ सुभाओ । सेसाओ अ सुभाओ सुभवण्णे* गिंदियादीया ॥ ४ ॥ देविंदचकवट्टित्तणाई मोतुं च तित्थगरभावं । अणगारभाविताविय सेसा उ अनंतसो पत्ता ॥ ५ ॥ एताश्चानेकरूपा योनीर्दिगादिषु पर्यटन्नपरिज्ञातकर्माऽसुमान् 'संधेइति सन्धयति सन्धि करोत्यात्मना, सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावइ'त्ति वा पाठान्तरं, 'सन्धावति' पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तद्दर्शयति-विरूपं वीभत्सममनोज्ञं रूपं स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तद्व्यपदेश' इतिकृत्वा उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् 'प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखो
१ शीताया योनयश्चतुरशीतिश्च शतसहस्राणि । अशुभाः शुभाच तत्र शुमा इमा जानीहि ॥ १ ॥ असंख्यायुर्मनुष्याः संख्यायुकाणां राजेश्वराद्याः । तीर्थंकरनामगोत्रं सर्वशुभं भवति ज्ञातव्यम् ॥ २ ॥ तत्रापि जातिसम्पन्नतायाः शेषा भवन्त्यशुभाः । देनेषु किल्विषायाः शेषा भवन्ति च शुभाः ॥ ३ ॥ पञ्चेन्द्रियतिक्षु हयगजरत्नयोर्भवति शुभा शेषाथ शुभाः शुभवर्णै केन्द्रियाद्याः ॥४॥ देवेन्द्र चक्रवर्तित्वे मुक्त्वा तीर्थंकरभावं । भावितानगारतामपि च शेपास्त्वनन्तशः प्राप्ताः॥५॥
२ ताः प्र०
Etication tamational
शुभाशुभ भेदेन जीव-योनि स्वरूपं, संसारपरिभ्रमणं#
For Pantry Use Only
~ 52~#
अध्ययनं १
उद्देशकः १
॥ २४ ॥
www.india.org