________________
आगम
(०१)
प्रत
सूत्रांक
[१९३]
दीप
अनुक्रम
[२०६]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [४], मूलं [१९३],निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
७ हितः १ ॥ १ ॥ इत्यादि, यदिवा सूत्रेणैवाश्लाघ्यतां दर्शयितुमाह- सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किं च पश्यत यूयं कर्म्मसामर्थ्यम् 'एके' विश्रान्तभागधेयाः समन्वागतैरुयुक्तविहारिभिः सह वसन्तोऽप्यसमम्बागताः- शीतलविहारिणः, तथा 'नममानैः' संयमानुष्ठानेन विनयवद्भिः 'अनममानानू' निर्घृणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य' ज्ञात्वा किं कर्त्तव्यमिति दर्शयति- 'पण्डितः' त्वं ज्ञातज्ञेयो 'मेधावी' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो 'वीर' कर्म्मविदारणसहिष्णुर्भूत्वा 'आगमेन' सर्वज्ञमणीतोपदेशानु सारेण 'सदा' सर्वकालं परिक्रामयेरिति । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववद् ॥ धूताध्ययनस्य चतुर्थोद्देशकः
परिसमाप्तः ॥
Jan Estication Intimat
उक्तञ्चतुर्थोदेशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके कर्म्मविधूननार्थं गौरवत्रयविधूननाऽभिहिता, साच कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्ण भावमनुभवति, नापि सत्कारपुरस्कारात्मकसन्मान विधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णता मियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्---
सेगिसु वा गितरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जण
षष्ठं अध्ययने पंचम उद्देशक: 'उपसर्ग-सन्मान विधुनन' आरब्ध:,
For Para Prata Use Onl
~511~#
www.landiary.org