________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१८८],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
धुता०
प्रत सूत्रांक
[१८८]
दीप अनुक्रम २०१]
श्रीआचा- शृण्वन्तीति चेत्तदाह-समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्राराङ्गवृत्तिः
ण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो
जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः-ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे ||8 (शी०)
उद्देशकः४ न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियाणि॥२५॥
जधानमाख्यातं तीर्थकृदादिभिः यमा(आ)वेदित(तः)तं 'अजोषयन्तः' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण दाचोद्यमाना अपि तच्छास्तारमेव परुष वदन्ति-नास्मिन्विषये भवान् किश्चिजानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्त
बा जाने तथा कोऽन्यो जानीते?, इत्येवमाचार्यादिक शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्ता-तीर्थकृदादिस्तमपि परुषं वदन्ति, तथाहि-वचित्स्खलिते चोदिता जगदुः-किमन्यदधिकं तीर्थकृद्धक्ष्यत्यस्मद्गलकर्त्तनादपीति, इत्यादिभिरपाचीनैरालापरलीकविद्यामदावलेपाच्छाखकृतामपि दूषणानि वदेयुः ॥ न केवलं शास्तारं परुषं बदन्त्यपरानपि साधूनपवदेयुरित्येतदाह
सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बा
लया (सू० १८९) शीलम्-अष्टादशशीलाइसहनसण्यं, यदिवा महानतसमाधानं पश्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्ति गुप्तता चेत्येतच्छील ||॥ २५० विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात्, अत्र शीलवणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशे
wwanditaram
~504~23