SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१८४] दीप अनुक्रम [१९७] श्रीआचा राङ्गवृत्तिः (शी०) ॥ २४३ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८४],निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः तत्र राग पास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावत्माभृति कामधिकृत्याह - 'तत्र' तस्मिन्नेकाकिविहारे 'इतरे' सामान्यसाधुभ्यो वि| शिष्टतरा 'इतरेषु' अन्तमान्तेषु कुलेषु शुद्धपणया दशैषणा दोषरहितेनाहारादिना 'सर्वेषणये 'ति सर्वा याऽऽहाराद्युद्धमोयादनप्रासैपणारूपा तया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतानाह - स मेधावी मर्यादाव्यवस्थितः संयमे परिव्रजेदिति, किं च स आहारस्तेष्वितरेषु कुलेषु सुरभिर्वा स्यात् अथवा दुर्गन्धः, द्वेषौ विदध्यात् किं च- अथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा 'भैरवा' बीभत्साः 'प्राणाः प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिनः 'क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान् दुःखविशेषान् 'धीरः' अक्षोभ्यः सन्नतिसहस्व । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । धूताध्ययने द्वितीयोदेशकः परिसमाप्तः ॥ उक्त द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देश के कर्म्मधूननाऽभिहिता, सा च नोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देश कस्य सूत्रमुच्चारयितव्यम्, तचेदम् Estication Infamil एयं खु मुणी आयाणं सया सुक्खायधम्मे वियकप्पे निज्झोसइत्ता, जे अचेले परिखुसिए तस्स णं भिक्खुस्स नो एवं भवइ-परिजुपणे मे वत्थे वत्थं जाइस्सामि सुत्तं षष्ठं अध्ययने तृतीय उद्देशक: 'उपकरण शरीर विधुनन' आरब्ध:, For Pantry Use Only ~490 ~# धुता० ६ उद्देशकः३ ॥ २४३ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy