________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८३],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारावृत्तिः
सूत्रांक
(शी०)
[१८३]
P4%A3-3-
11
॥२४१॥
दीप अनुक्रम [१९६]
दुवा पकत्थ अतहेहिं सहफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्ख
धुता०६ माणे परिव्वए जे य हिरी जे य अहिरीमाणा (सू० १८३)
उद्देशका 'अर्थ' अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया 'धर्म' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा वस्त्रपतगृहादिधम्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-“यत्र प्रमादेन तिरोऽपमादः, स्याद्वाऽपि यलेन पुनःप्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः॥१॥"। किम्भूताः पुनर्धम चरेयुरित्याह-कामेषु मातापिवादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्का धर्मचरणे 'दृढाः' तपःसंयमादौ द्रढिमानमालम्बमाना धर्म चरन्तीति, किं च-सर्वी 'गृद्धिं' भोगका दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् ।। तत्सरित्यागे गुणमाह-एप' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रहः संयमे कर्मधुननायां वा महामुनिर्भवति नापर इति । किं च-'अतिगत्य अत्येत्यातिक्रम्य 'सर्वतः' सबै प्रकारः 'सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानुषङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच 'इति' उक्तक्रमे-18 णकोऽहमस्मिन् संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-अत्र' अस्मिन् मी-INT॥२४॥ नीन्द्रे प्रवचने विरतः सन् सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्या यतमानः, कोऽसौ?-'अनगारः' प्रबजितः, एक-17
wwwandltimaryam
~486-23