________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७७],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
धुता०६ उद्देशका
सूत्रांक
[१७७]
दीप अनुक्रम [१९०]]
श्रीआचा- भवति विरह वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् ॥ १॥ बाल्यात्प्रभृति रावृत्तिःच रोगैर्दष्टोऽभिभषश्च यावदिह मृत्युः । शोकवियोगायोगैदुर्गतदोपैश्च नैकविधैः ॥२॥ क्षुत्तृहिमोष्णानिलशीतदादा(शी०) रिधशोकप्रियविप्रयोगैः । दौर्भाग्यमौानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः ॥३॥" इत्यादि । देवगतावपि
चत्वारो योनिलक्षाः पड्रिंशतिः कुलकोटीलक्षाः तेषामपीवा॑विषादमत्सरच्यवनभयशल्यवितुद्यमानमनसां दुःखानुषङ्ग ॥२३७॥
एव, सुखाभासाभिमानस्तु केवल मिति, उक्तं च-"देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु । आर्या ! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति ॥१॥" इत्यादि । तदेवं चतुर्गतिपतिताः संसारिणो नानारूपं कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दर्शयितुमाह-सन्ति' विद्यन्ते 'प्राणाः' प्राणिनः 'अन्धाः' चक्षुरिन्द्रियविकला भावान्धा अपि सद्विवेकविकलाः 'तमसि' अन्धकारे नरकगत्यादी भावान्धकारेऽपि च मिथ्यात्याविरतिप्रमादक-1 पायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः । किं च-तामेवावस्था कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिका वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योचावचान-तीत्रमन्दान् स्पर्शान-दुःखविशेषान् 'प्रतिसंवेदयति' अनुभवति । एतच तीर्थकृद्भिरावेदितमित्याह-'बुद्धः' तीर्थकृद्भिः 'एतद् अनन्तरोक्तं प्रकर्षेणादौ वा वेदितं प्रवेदितम् । एतच वक्ष्यमाणं प्रवेदितमित्याह-सन्ति' विद्यन्ते 'प्राणाः' प्राणिनो 'बासका' 'वासू शब्दकुत्सायां वासन्तीति वासका:-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिरसवेदिनः संजिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरूपा एवैकेन्द्रिया
C
॥२३७॥
wwwandltimaryam
~478~#