SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [४] दीप अनुक्रम [४] श्रीआचा राङ्गवृत्तिः (शी०) ॥ २१ ॥ Jain Estication “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [४], निर्युक्तिः [६६] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः मावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत् - यदि सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद् एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः किमद्य भवतामनाकुट्टिर्न सञ्जाता ? येनाटवीं प्रस्थिताः तैरप्यभिहितम् — 'यथाऽस्माकं यावज्जीवमना| कुट्टि' रित्यभिधायातिक्रान्ताः साध्यः, तस्य च तदाकर्ण्यहापोहविमर्शेन जातिमरणमुत्सन्नं यथाऽहं जन्मान्तरे प्रत्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या - जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परव्याकरणे त्विदमुदाहरणम् - गौतमस्वामिना भग| बाम्बर्द्धमानस्वामी पृष्टो-भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते ?, भगवता व्याकृतं-भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति तद्वशात् तेनोक्तम्– 'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः १, ततो भगवता तस्य | बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिद्धोऽसि मे परिचिओऽसि मे गोयमेत्येवमादि, तच्च तीर्थकृयाकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे त्विदमुदाहरणम्-महिस्वामिना षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं तच्चाकर्ण्य ते लघुकर्म्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च १० मेतत् प्र० २ बिरसंसष्टोऽसि मया गौतम चिरपरिचितोऽसि मम गौतम ! For Pantry Use Only अध्ययनं १ उद्देशकः१ ~46~# ॥ २१ ॥ www.indiary.org विशिष्ट संज्ञादि कारणत्वात् पूर्वापरजन्मस्य ज्ञानं तत्र पर व्याकरणे गौतमस्वामी एवं अन्यश्रवणे मल्लिनाथस्य षण्णां पूर्वमित्राणामुदाहरणं
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy