SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७१...], नियुक्ति: [२५१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: धुता०६ उद्देशकः१ प्रत * सूत्रांक % [१७१] % दीप अनुक्रम [१८५]] श्रीआचा- व्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनार्थ द्रव्यधूतं, आदिग्रहणाद्वृक्षादि फलार्थ, भावधूतं क- रावृत्तिः ष्टिविध, तद्विमोक्षार्थं धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थ विशेषतः प्रतिपादयितुमाह (शी०) BI अहियासित्त्वसग्गे दिव्ये माणुस्सए तिरिच्छे य । जो विहुणइ कम्माई भावधुयं तं वियाणाहि ॥ २५२॥ ॥२३२॥ अधिकमासह्यात्यर्थं सोवा, कानतिसह्य ?-उपसर्गान, किंभूतान् ?--दिव्यान्मानुपास्तरश्चांश्च यः कर्माणि संसाभारतरुवीजानि विधुनाति-अपनयति तदाबधुतमित्येयं जानीहि, क्रियाकारकयोरभेदादा कर्मधूननं भावधूतं जानीहीति | भावार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्टइ तेसिं समुट्रियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगेमहावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंमे हरए विणिविटुचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं (अवि) एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलणं थणंति नियाणओ ते न लभंति मुक्खं, 4 A % ॥२३२॥ www.tanditimaryam षष्ठं-अध्ययने प्रथम-उद्देशक: 'स्वजन विधुनन' आरब्धः, ~468~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy