SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [६], मूलं [१७०],नियुक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारावृत्तिः (शी०) सूत्रांक [१७१] ॥२३१॥ दीप अनुक्रम [१८५]] द्यते यया सोपमा-तुल्यता सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेपा, कुत एतदिति चेदाह-तेषां लोक०५ मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घाविप्रतिषेधेन प्रतिपादितमेव । किं च न विद्यते पदम्-अवस्था उद्देशकः६ | विशेषो यस्य सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्पदम्-अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात्, तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह, यदिवाद दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह से न सद्दे न रूवे न गंधे न रसे न फासे, इच्चेव त्तिवेमि (सू०१७१)॥ षष्ठ उद्देशकः। लोकसाराध्ययनं समाप्तं ॥ ५-६॥ 'स' मुक्तारमा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतायन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्तौ, अवीमीति पूर्ववत् । गतः | सूत्रानुगमः, तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पश्चममध्ययनमिति ॥ ग्रन्धान०१११५ ॥ ॥२३१ wataneltmanam ~466~23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy