SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१६७] दीप अनुक्रम [१८०] % % श्रीआचाराङ्गवृत्तिः (शी०) ॥ २२७ ॥ ४ “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [६], मूलं [ १६७ ], निर्युक्ति: [ २४९ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः अभिभूय अक्खू अभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवाएण पवायं जाणिजा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा ( सू० १६७ ) 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् किं च - नाभिभूतोऽनभिभूतः अनुकूल प्रतिकूलोपसर्गेः परतीर्थिकैर्वा स एवम्भूतः 'प्रभुः' समर्थो निरालम्बनतायाः नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्वचनमन्तरेण नरकादी पततामित्येवम्भूतभावनायाः समर्थो भवति, पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति ? इत्येवं पृष्ठे तीर्थकृत् सुधर्म्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह-यः पुरस्कृतमोक्षो 'महान' महापुरुषो लघुकर्म्मा ममाभिप्रायान्न विद्यते वहिर्मनो यस्यासावबहिर्मनाः, सर्वज्ञोपदेशवत्तति यावत् कुतः पुनस्तदुपदेशनिश्चय इति चेदाह प्रकृष्टो वादः प्रवादः - आचार्यपारम्पर्योपदेशः प्रवादस्तेन प्रवादेन प्रवादंसर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्वचनाद्वहिर्मनो विधत्ते, तीर्थिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह - 'पवाएण पत्रायं जाणिजा' प्रकृष्टो वादः प्रवादः सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत्, तद्यथा-वैशेषिकाः तनु| भुवनकरणादिकमीश्वर कर्तृकमिति प्रतिपन्नाः, तदुक्तम् — “अम्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो ॥ २२७ ॥ गच्छेत्स्वर्ग वा वस्त्रमेव च ॥ १ ॥" इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा-अवेन्द्रधनुरादीनां विस्र Etication matinal For Party at Use Only लोक० ५ उद्देशकः६ ~458 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy