________________
आगम
(०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [9], मूलं [१६३],नियुक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१६३]
*
दीप अनुक्रम
EXAKCEARCH
गतिं वा पश्यतेति । तदेवमुद्युक्तेतरयोगतिमुपलभ्य पञ्चविधाचारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह-'अत्रापि'असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत् , बालानुठानविधायी मा भूदिति यावत्, तथाहि-बालाः शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्ति च-नित्यत्वादमूर्त्तत्वाचारमनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा लोपो वा स्यात्, एवमात्मनोऽपि शरीरविकारेऽविकारित्वम् , उक्तं च-"न जायते न वियते कदाचिन्नायं भूत्वा भवितेति ॥ नैनं छिन्दन्ति
शस्त्राणि, नैनं दहति पावकः । न चैनं केदयन्त्यापो, न शोषयति मारुतः ॥ १ ॥ अच्छेद्योऽयमभेद्योऽयमधिकारी Mस उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥” इत्यादि । अध्यवसायात्तद्धननादौ प्रवृत्तस्य तलतिषेधार्थमाह
तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि, तुमंसि नाम सच्चेव जं अजावेयव्वंति मनसि, तुमंसि नाम सच्चेव जं परियावेयव्वंति मन्नसि, एवं जं परिचित्तव्वंति मन्नसि, जं उद्दवेयंति मन्नसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेय
णमप्पाणेणं जं हंतव्वं नाभिपत्थए (सू०१६४) योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिर पाणिपादपार्श्वपृष्ठोरूद
**
[१७६]
~453~#