________________
आगम
(०१)
प्रत
सूत्रांक
[१५६ ]
दीप
अनुक्रम [१६९ ]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [४], मूलं [१५६], निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| - स्वातन्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिनः | कचित्प्रमादस्खलिते चोदिताः अवगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामन वधार्य परमार्थ पृष्ठतः कृत्वा कुलपुत्रतां वाङ्मात्रादपि केचित्कोपनिघ्नाः सुखैषिणोऽगणितापदो गच्छान्निर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाशुवन्तीति उक्तं च- "जह सायरंमि मीणा संखोहं सायरस्स असहंता । णिति तओ सुहकामी णिग्गयमित्ता | विणस्संति ॥ १ ॥ एवं गच्छसमुद्दे सारणचीईहिं चोईया संता । णिंति तओ सुहकामी मीणा व जहा विणस्संति ॥ २ ॥ गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा । सारणवारणचोइय पासत्थगया परिहरति ॥ ३ ॥ जहा दियापोयमपक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंक्कादि अव्वत्तगमं हरेजा ॥ ४ ॥ एवमजातसूत्रवयःपक्षस्तीर्थिकध्वाङ्क्षादिभिर्विलुप्यते गच्छालयान्निर्गतो वाडमात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह
वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुज्जो २ दुरइकम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स
१ यथा सागरे मीनाः संक्षोभं सागरस्यासहमानाः । निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति ॥ १ ॥ एवं गच्छसमुद्रे स्मारणवीचिमिनदिताः सन्तः । निर्गच्छन्ति ततः सुखकामिनो मोना इव यथा विनश्यन्ति ॥ २ ॥ गच्छे केचित् पुरुषाः शकुनयो यथा पञ्चरान्तरनिरुद्धाः । स्मारणवारणचोदिताः पार्श्वस्थां गताः परित्यजन्ति ॥३॥ यथा द्विजपोतमजातपक्षं खकादावासकात वितुमनसं मनाम् । तत्राशचं तरुणमजातपत्रं, कङ्कादयोऽव्यगमं हरेयुः (रन्ति ॥४॥
Jan Estication Intimanal
For Pantry Use Only
~ 433 ~#
www.sendiary.org