SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१५० ] दीप अनुक्रम [१६३ ] “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [१५० ], निर्युक्ति: [ २४९ ] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) * व्यवस्थितस्यैवेति । किं च - 'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः कोऽसौ ? - नास्यागारं गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् 'तितिक्षेत' सहेत । पुनरप्युपदेशदानायाह- 'पमत्ते' इत्यादि, प्रमत्तान् - विषयादिभिः प्रमादैर्वहिर्द्धम्म व्यवस्थितान् पश्य गृहस्थतीर्थिका* दीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च- 'ए' मित्यादि, 'एतत्' ३ पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । लोकसाराध्ययने द्वितीयोदेशकः समाप्तः ॥ २०८ ॥ उक्त द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धः - इहानन्तरोकोदेशकेऽविरतवादी परिग्रहवानित्यभिहितम्, इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - Jan Estication Instal Falsart आवंती यावंती लोयंसि अपरिग्गहावंती एएसु चैव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झोसिए एवमन्नत्थ संधी दुज्जोसए भवइ, तम्हा बेमि नो निहणिज वीरियं । (सू० १५१) यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव- अल्पादिषु द्रव्येषु त्यकेषु सत्स्वपरिग्रह पंचम अध्ययने तृतीय उद्देशक: 'अपरिग्रह' आरब्ध:, For Par at Use Only ~420 ~# लोक० ५ उद्देशका ३ ॥ २०८ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy