________________
आगम (०१)
प्रत
सूत्रांक
[१४५ ]
दीप
अनुक्रम [१५८]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २०१ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४५],निर्युक्तिः [२४५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
धम्मं नाभिजाइ, अट्टा पया माणव ! कंमकोविया जे अणुवरया अविजाए पलिमु'आवमेव अणुपरियहंति तिबेमि (१४५ ) ॥ लोकसारे प्रथमोदेशकः ५-१ ॥ क्खमाहु 'पासह' इत्यादि, हे जनाः ! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रियविषयेषु निःसारकदुफलेषु 'गृद्धान' अभ्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषयगृन्नव इन्द्रियवशगाः संसारार्णवे किमाप्नुयुरित्याह-'एत्थ फासे इत्यादि, 'अत्र' अस्मिन् संसारे हृषीकवशगाः सन् कर्म्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन -आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूतः स्यादित्यत आह- 'आवंती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तद्दुःखभाजिन इति दर्शयति- 'एएसु' इत्यादि, 'एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थे वर्त्तमानस्तीर्थिकः पार्श्वस्थादिर्वा 'आरम्भजीवी' सावधानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णवतटदेश| मवाप्य सम्यक्त्वरलं लब्ध्वाऽपि मोक्षैककारणं विरतिपरिणामं सफलतामनीत्वा कम्र्म्मोदयात् सोऽपि सावद्यानुष्ठायी | स्यादित्याह - 'एत्थवि बाले' इत्यादि, 'अत्र' अस्मिन्नप्यर्हत्प्रणीत संयमाभ्युपगमे 'बालो' रागद्वेषाकुलितः परितप्यमानः
Jan Estication matinal
For Parts Only
~406 ~#
लोक० ५
उद्देशकः१
॥ २०१ ॥