SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [३], मूलं [१३५],नियुक्ति: [२३३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सम्य.४ उद्देशका प्रत सूत्रांक [१३५] श्रीआचा- भस्मसात् करोति, दृष्टान्त प्रदर्य दार्शन्तिकमाह-एवं अत्तसमाहिए' 'एवम्' अनन्तरोक्तहसम्तमकारेणात्मना रावृत्तिः समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा (शी०) || शुभव्यापारवानित्यर्थः, आहिताश्यादिदर्शनादापत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः समाहितात्मेत्यर्थः, 'अस्मिहः' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ॥ एतदेव दृष्टान्तदान्तिकगतमर्थ नियुक्तिकारो गाथयोपसञ्जिवृक्षुराहजह खलु झुसिरं कई सुचिरं सुकं लहुं डहह अग्गी । तह खलु खचंति कम्मं सम्मचरणे ठिया साहू ॥२४॥ गतार्था । अत्र चास्त्रिहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह-विगिंच कोह'मित्यादि, कारणेऽकारणे वाऽतिराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः॥ किं विगणय्यैतत्कुर्यादित्याह-- इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइंच फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहि कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविजो नो पडिसंजलिज्जासि तिबेमि (सू० १३६) चतुर्थे तृतीयः॥४-३॥ G 'इदं' मनुष्यत्वं 'निरुद्धायुष्क' निरुद्धं परिगलितमायुष्कं 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात् , किंच|| दीप अनुक्रम [१४८] 4 ॥१९१॥ ~386~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy