SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (०१) "आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचाराजवृत्तिः (शी०) सूत्रांक [१३३] ॥१८७॥ दीप किमेभिः पक्षपातवचोभिः, विमोमः स्वत एव धर्म परीक्षामहे तीथिकानित्यभिधाय राजानुमत्या 'सकण्डलं वाससम्य०४ वदनं न 'त्ति, अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगी घोरपुरे, पधान्य एनं ॥ गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा| प्राचादुका निर्जग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिवाइ प्रवीति भिक्खं पवितॄण मएऽज्ज दिह, पमयामुहं कमलविसालनेतं । वक्खित्तचित्तेण न सुद्दु नार्य, सकुंडलं वा वयणं न वत्ति ।। २२८ ॥ सुगम, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनवीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्वाटितः ।। पुनस्तापसः पठति फलोदएणं मि गिहं पविट्ठो, तत्थासणस्था पमया मि विट्ठा। वक्खित्तचित्तेण न सुटु नायं, सकुंडलं वा बयणं न यत्ति ॥ २२९॥ सुगम पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आहमालाविहारंमि मएउज दिहा, उवासिया कंचणभूसियंगी। ॥१८ ॥ वक्खित्तचिसेण न सुट्ठ नायं, सकुंडलं वा वयणं न वत्ति ॥२३॥ अनुक्रम wwwandltimaryam ~378~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy