________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [३], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
दीप
अनुक्रम
श्रीआचा
अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाश्चिदज्ञानावष्टब्धचेतसां अध्ययनं १ राङ्गवत्तिान जायत इति । तथा 'कोऽहं' नारकतिर्यगमनुष्यादिः पूर्वजन्मन्यासं, को पा देवादिः 'इतो' मनुष्यादेर्जन्मनः।
जाउद्देशकः १ (शी०) MI'च्युतो' विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषा च संज्ञा न भवतीति । इह च यद्यपि
सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्मज्ञापकदिगुपात्तात्र तु भावदिगित्यवगन्तव्यम् । ॥१६॥ ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनि धर्मिमण्यात्मनि
सिद्धे सति भवति, 'सति धम्मिणि धर्माश्चिन्त्यन्त' इति वचनात् , स च प्रत्यक्षादिप्रमाणगोचरातीतत्वादुरुपपादः, तथाहि-नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियस्वाद, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वादू, अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन, तस्याप्रत्यक्षत्वे तत्सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनुमानान्तभोवादू अन्यत्र च बाह्येऽर्थे सम्ब
धाभावादप्रमाणत्वं, प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापि सकलार्थोपपत्तेनोप्यापस्या, तदेवं ॥ दाप्रमाणपश्चकातीतत्वात्वष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगश्चायम्-नास्त्यात्मा, प्रमाणपशकविषयातीतत्वात् ,
खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनानुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः, तथाहि-प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात् , स्वसंविनिष्ठाश्च विषयव्यवस्थितयो, घटपटादीनामपि ॥ १६ ॥ रूपादिगुणप्रत्यक्षस्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाञ्च न भूतगुणश्चैतन्यमाशङ्कनीयं, तेषां सदा सन्निधानसम्भवादिति,
wwwanditimaryam
| आत्मा विषयक अज्ञानताया: निरूपणं#
~36-2