SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३०] दीप अनुक्रम [१४२ ] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [२], मूलं [१३०],निर्युक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः सम्य० ४ उद्देशका २ ॥ १८२ ॥ श्रीआचा- ४ नाभावित्वाद्, एवं येनास्रवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, ते ४ राङ्गवृत्तिः पामनास्रवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यम(शी०) झकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह - 'एए पए' इत्यादि, एतानि - अनन्तरोकानि पद्यते गम्यते येभ्योऽस्तानि पदानि तद्यथा-ये आस्रवा इत्यादीनि परस्य चार्थावगत्यर्थे शब्दप्रयोगादेतत्पदवाच्यानर्थाश्च सम्यग-अविपर्या| सेन बुध्यमानस्तथा 'लोकं' जन्तुगणमास्रवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञया तीर्थकर - प्रणीतागमानुसारेणाभिसमेत्य - आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगास्ववोपादानं निर्जरोपादानं चेत्येतच्च ज्ञात्वा को नाम धर्मचरणं प्रति नोद्यच्छेदिति ?, कथं प्रवेदितमिति चेत् ?, तदुच्यते, | आस्वस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिह्वेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म्म बध्यते, एवं दर्शनप्रत्यनीकतया यावद्दर्शनविसंवादेन दर्शनावरणीयं कर्म्म बध्यते, तथा प्राणिनामनुकम्पनतथा भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोत्पादनतया अशोचनतया अजूरण| तया अपीडनतया अपरितापनतया सातावेदनीयं कर्म बध्यते एतद्विपर्ययाच्चा सातावेदनीयमिति, तथाऽनन्तानुबन्ध्यु| त्कटतया तीव्रदर्शन मोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्म वध्यते, महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुलाकूटमानव्यवहारातिर्यगायुर्बध्यते, प्रकृतिविनीततथा सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्कं सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायु Jan Estication Intimational こう For Party Use Onl ~368~# | ॥ १८२ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy