SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (०१) "आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२७],नियुक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सम्य . ४ प्रत सूत्रांक [१२७] दीप अनुक्रम [१४०]] श्रीआचा-दिनिमित्तोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्य गुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा ब्रतानि पुनरपि । राझवृत्तिः व्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योत्सवजनं, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत्' न त्यजेत्, (शी०) किं कृत्वा?-यथा तथाऽवस्थितं धर्म ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा धर्म-स्वभावमवबुध्येति । तदवगमे तु किं चापरं कुर्यादित्याह-'दिठेहिं' इत्यादि, दृष्टैरिष्टानिष्टरूपानेवेदं गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहि-112 शब्दैः श्रुतैः रसैरास्वादितैर्गन्धेराधातैः स्पशैंः स्पृष्टैः सद्भिरेवं भावयेत्-यथा शुभेतरतापरिणामवशाभवतीत्यतः कस्तेषु रागो द्वेषो वेति । किं च--'नो लोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा--अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्ता 'न चरेत्' न विदध्यात् ॥ यस्य चैपा लोकैपणा नास्ति तस्याभ्याप्यप्रशस्ता मतिनास्तीति दर्शयति जस्स नत्थि इमा जाई अण्णा तस्स कओ सिया?, दिटुं सुयं मयं विषणायं जं एवं परिकहिजइ, समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति (सू० १२८) यस्य मुमुक्षोरेपा ज्ञातिः-लोकैषणाबुद्धिः 'नास्ति' न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदमुक्त | भवति-भोगेच्छारूपां लोकपणां परिजिहीपों व सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा 'इमाण। अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तब्या इति वा यस न विद्यते तस्यान्या अविवेकिनी बुद्धिः || कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् ।। शिष्यमतिस्थैर्यार्थमाह-विढ'मित्यादि, यदेतन्मया परिकथ्यते तत्स KCCESS wwwandltimaryam ~364-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy