SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१२५] दीप अनुक्रम [१३८ ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ १७७ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२५...],निर्युक्तिः [२२४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः म्बन्धो लगयितव्यः, कथमसङ्ख्येयगुणा श्रेणिर्भवेदिति ?, अत्रोच्यते, इह मिथ्यादृष्टयो देशोनकोटी कोटिकर्म्मस्थितिका | ग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्म्मप्रच्छनोत्पन्न संज्ञास्तेभ्योऽसङ्ख्ये यगुणनिर्जरकाः, ततोऽपि पिपृच्छिषुः सन् साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन्, ततोऽपि धर्म्म प्रतिपित्सुः अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नोऽसङ्ख्येयगुणनिर्जरक इति सम्यक्त्वोत्पत्तिर्व्याख्याता तदनन्तरं विरताविरतिं प्रतिपित्सुप्र तिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्या सङ्ख्येयगुणा निर्जरा योग्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्न सर्व विरतेः सकाशात् 'अणंतकम्मंसे'त्ति 'पदैकदेशे पदप्रयोग' इति यथा भीमसनो भीमः सत्यभामा भामा एवमनन्तशब्दोपल|क्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः-भागाः तांश्चिक्षपयिपुरसङ्ख्येयगुणनिरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकपायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुख क्रियारूढापवर्गत्रयमायोज्यं, ततोऽपि क्षीणसप्तकात्क्षीण| सप्तक एवोपशमश्रेण्यारूढोऽसङ्ख्येयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि 'जिनो' भवस्थकेवली, तस्मादपि शैलेश्यवस्थोऽसख्येयगुणनिर्जरकः । तदेवं कर्मनिर्जराये असख्येयलोकाकाशप्रदेशप्रमाण निष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः | सोत्तरोत्तरेषामस इख्येयगुणा, उत्तरोत्तर प्रवर्द्धमानाध्यवसाय कण्डकोपपतेरिति, कालस्तु तद्विपरीतोऽयोगिकेव लिन आरभ्य प्रतिलोमतया सख्येयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवति यावत्कालेन यावत्कर्मायोगिकेवली क्षपयति तावमात्रं कर्म सयोगिकेवली सख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्मे पिपृच्छिषुस्तावन्नेयमिति गाथा Etication Infamil For Pantry O ~358~# सभ्य० ४ उद्देशकः१ ।। १७७ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy