SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१२३],नियुक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: शीतो०३ प्रत श्रीआचा- राङ्गवृत्तिः सूत्रांक (सी०) 1४/ उद्देशका४ [१२३] ॥ १७३ ॥ सत्तमासपरिआए सणकुमारमाहिंदाणं देवाणं, अहमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कस- हस्सारार्ण देवाणं, दसमासपरियाए आणयपाणयआरण चुआणं देवाण, एगारसमासपरियार गेवेजाणं, बारसमासे समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं सुके सुक्काभिजाई भवित्ता तो पच्छा सिज्झइ।" | यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्तते उत नेत्याह एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सवी आणाए मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नत्थि असत्थं परेण परं (सू० १२४) 'एकम्' अनन्तानुबन्धिनं क्रोधं क्षपक श्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामक क्षपयति पृथग्-अन्य क्षयान्यथानुपपत्तेः, किं-18 गुणः क्षपकश्रेणियोग्यो भवतीत्याह-सट्ठी' इत्यादि, श्रद्धा-मोक्षमार्गाद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् 'आज्ञया' तीर्धकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी 'मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यहाँ नापर इति । किं च–'लोगं च' इत्यादि, चः समुच्चये 'लोक' षड्डीवनिकायात्मकं कषायलोकं वा 'आज्ञया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा पडीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताइयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति, लोक वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामु दीप अनुक्रम [१३६]] XXXXXX* ॥१७३॥ wwwonditimaryam ~350~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy