SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१२३] दीप अनुक्रम [१३६ ] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [४], मूलं [१२३],निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः वन्ति, ततोऽपि पुण्यशेषतया कर्म्मभूम्यार्यक्षेत्र सुकुलोत्पत्यारोग्य श्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरो| पपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्युतस्यावाप्तमनुष्यादिसंयम भावस्याशेष कर्म्मक्षयान्मोक्षः, तदेवं परेण संयमेनोद्दिष्टविधिना 'परं' स्वर्ग पारम्पर्येणापवर्गमपि यान्ति यदिवा 'परेण' सम्यग्दृष्टिगुणस्थानेन 'परं' देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति परेण वाऽनन्तानुबन्धिक्षये णोल्लसत्कण्डकस्थानाः 'पर' दर्शनमोहनीयचारित्रमोहनीयक्षयं घातिभवोपग्राहि कर्म्मणां वा क्षयमवाप्नुवन्ति, एवंविधाश्च कर्म्मक्षपणोद्यता जीवितं कियगतं किं वा शेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्यं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति यदिवा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति, उक्तं च- "जे ईमे अज्जत्ताए समणा निम्गंधा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति ?, गोयमा !, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं बीइवयइ, एवं दुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसागाणं देवाणं, १ य इमे अयतया श्रमणा निर्मन्था विहरन्ति एते कस्य तेजोलेश्यां व्यतिषजन्ति, गौतम मासपर्यायः श्रमणो निर्मन्दो व्यन्तराणां देवानां तेजोलेश्यां व्यतित्रजति, एवं द्विमासपर्यायः अमुरेन्द्रवर्जितानां भवनवासिनां देवानां त्रिमासपर्यायोऽसुरकुमाराणां देवानां चतुर्मासपर्यायः महगणनक्षत्रतारारूपाणां ज्योतिष्कानां देवानां पथमा सपर्यायः चन्द्रसूर्य योज्योति केन्द्र योज्यतीराज वोस्तेजोलेश्यां परमासपर्यायः स्रोधर्मेशानानां देवानां सप्तमातपर्यायः सनत्कुमारमाहेन्द्राणां देवानां अष्टमासपर्याय ब्रह्मलोकतान्तकानां देवानां नवमासपर्यायो महाशुफसहाराणां देवानां दशमासपर्याय आनतप्राणतारणाच्युतानां देवानां एकादशमासपर्यायो मैवेयकाणां द्वादशमासः श्रमणो निर्मन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतित्रजति, ततः परं शानिजातिर्भू (लो भूत्वा ततः पञ्चात्सिध्यति, Jan Estication Ital For Parts Only ~349 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy