________________
आगम
(०१)
प्रत
सूत्रांक
[१२१]
दीप
अनुक्रम [१३४]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [४], मूलं [१२१], निर्युक्ति: [ २१४] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाआत्मप्रदेशैः सह लिप्यतेऽष्टप्रकारं कर्म्म येन तदादानं हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तत्स्थितेर्निमित्तत्वा- शीतो० ३ राङ्गवृत्तिः कषाया वाऽऽदानं तद्वमिता स्वकृतभिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं + उद्देशकः ४ (शी०) : कर्म्मणां कषायादि निरुणद्धि सोऽपूर्वकर्म्मप्रतिषिद्धप्रवेशः स्वकृतकर्म्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि परकृतकर्म्मक्षपणोपायाभावात् स्वकृतग्रहणं, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन, तज्ज्ञा॥ १७१ ॥ नस्य सकलपदार्थसत्ताव्यापित्वेनावस्थानात् ॥ ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ न सर्वज्ञ इति सनिरामहे, एतावतैव परोपकारकर्तृत्वेन तीर्थकरत्वोपपत्तेः, तदेतन्न सतां मनांस्यानन्दयति, युक्तिविकलत्वात्, यतः सम्य * ग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह
४
जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ (सू० १२२ )
'यः' कश्चिदविशेषितः 'एक' परमाण्वादि द्रव्यं पश्चात् पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्व स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्त वस्तुपरिच्छेद । विनाभावित्वाद् इदमेव हेतुहेतुमद्भावेन लगयितुमाह--'जे सब्ब' मित्यादि, यः सर्वे संसारोदरविवरवर्त्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्याय भेदैस्तत्तत्स्वभावापस्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्- "एगदवियस्स जे
१ एकद्रव्यस्य येऽर्थंवा वचनपर्यना वाऽपि वीतानागत भूता (वर्तमाना) तावत्तद् भवति द्रव्यम् ॥ १
Jan Estication Intimanal
For Pantry Use Only
~ 346 ~#
॥ १७१ ॥