SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (०१) "आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत दीप अनुक्रम दाहिणपासंमि उ दाहिणा दिसा उत्सरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥५२॥ एयासिं चेव अट्ठण्हमंतरा अह हुंति अण्णाओ। सोलस सरीरउस्सयपाहल्ला सम्वतिरिवदिसा ॥ ५३॥ हेडा पायतलाणं अहोदिसा सीसउवरिमा उड्डा । एया अट्ठारसवी पण्णवगदिसा मुणेयव्वा ॥ ५४॥ एवं पकप्पिआर्ण दसह अट्ठण्ह चेव य दिसाणं । नामाई वुच्छामी जहकर्म आणुपुच्चीए ॥५५॥ पुष्वा य पुब्वदक्खिण दक्षिण तह दक्षिणावरा चेव । अवरा य अवरउत्तर उत्तर पुष्युत्तरा चेव ॥५६॥ सामुस्थाणी कविला खेलिजा खलु तहेव अहिधम्मा । परियाधम्मा य तहा सावित्ती पण्णवित्तीय ॥१७॥ हेहा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाई नामाइं पण्णवगस्सा दिसाणं तु ॥ ५८॥ एताः सप्त गाथाः कण्ठ्या, नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां चाहल्यं-पिण्डः शरीरोच्यप्रमाणमिति ॥ साम्यतमासां संस्थानमाह सोलस तिरिपदिसाओ सगदुद्धीसंठिया मुणेयब्वा। दो मल्लगमूलाओ उहे अ अहेवि प दिसाओ ॥५९॥ षोडशापि तिर्यगदिशः शकटोर्द्धिसंस्थाना बोद्धव्याः, प्रज्ञापकपदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एव उद्धोंधोगामिन्यौ शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुभ्राकारे गच्छन्त्यी च विशाले भवत इति ।। आसां सर्वासा तात्पर्य यन्त्रकादवसेयं, तच्चेदम् (४)॥ भावदिग्निरूपणार्थमाहमणुया तिरिया काया तहग्गवीया चउक्गा चउरो । देवा नेरइया चा अट्ठारस होति भावदिसा ॥ ६॥ wwwandltimaryam दिशा शब्दस्य सप्त निक्षेपा: ~33-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy