SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१११] दीप अनुक्रम [११९] “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२], मूलं [१११], निर्युक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) : ॥ १६१ ॥ गतं कर्म तच न इसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङ्गीत्युक्तं तत्र बन्धस्थानापेक्षया तावन्मूलोत्तरप्रकृतीना बहुत्वं प्रदर्श्यते, तद्यथा - सर्वमूलप्रकृतीर्वतोऽन्तमुहूर्त्तं यावदष्टविधं आयुष्कवर्ज सप्तविधं तज्जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोदित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धो★ परमे आयुष्कबन्धाभावात् षडिधम्, एतच्च जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहूर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बनतामेकविधं बन्धस्थानं, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटिकालीयं । इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुववन्धित्वाद्वन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि - निद्रापञ्चकदर्शनचतुष्टयस मन्त्रयाद् ध्रुवबन्धित्वान्नवविधं १, ततः स्त्यानर्द्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्विधं २, अपूर्वकरणसङ्ख्येयभागे निद्राप्रचलयोर्बन्धोपरमे चतुविधं बन्धस्थानं ३ | वेदनीयस्यैकमेव बन्धस्थानं-सातमसातं वा वनतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभा वात् । मोहनीयबन्धस्थानानि दश, तद्यथा- द्वाविंशतिः - मिथ्यात्वं १ षोडश कपाया १७ अन्यतरवेदो १८ हास्यरतियुग्मारतिशोकयुग्मयोरन्यतर २० अयं २१ जुगुप्सा २२ चेति १, मिथ्यात्वबन्धोपरमे सास्वादनस्य संवैकविंशतिः २, सैव सम्यगूमिध्यादृष्टेर विरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानवन्धाभावे त्रयोदशविधं ४, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणवन्धाभावान्नवविधं ५, एतदेव हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरण चरमसमये बन्धोपरमात्पञ्चविधं ६, ततोऽनिवृत्तिकरणसङ्ख्येय भागावसाने पुंवे 1 Jan Estication Infomational For Party at Use Only ~326 ~# शीतो० ३ उद्देशकः २ ॥ १६१ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy