SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत ||3|| दीप अनुक्रम [११७] “आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२], मूलं [ ११० / गाथा - ३ ], निर्युक्ति: [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः वदति च महामोहावृतोऽशुभाध्यवसायो यथा एते पशवो मृगयार्थ सृष्टाः, मृगया च सुखिनां क्रीडाये भवति, इत्येवं मृषावादादत्तादानादिष्वप्यायोज्यं । यदि नामैवं ततः किमित्याह - 'अल' मित्यादि, अलं-पर्याप्तं बालस्य - अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिसङ्गेनालं किमिति वेद् ?, उच्यते, 'बेर'मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्वालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्निशम्र्माणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं एवमन्यत्रापि विषयसङ्गादावायोज्यं ॥ यतश्चैवमतः किमित्याह तम्हातिविज्जो परमंति णच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निकम्मदंसी ॥ ४ ॥ यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परमं मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह - 'आयंके'त्यादि, आतङ्को- नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदश स 'पाप' पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते । पुनरप्युपदेशदानायाह - 'अग्गं च' इत्यादि, अयंभवोपग्राहिकर्म्मचतुष्टयं मूलं-घातिकर्म्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि स्वयं, यदिवा मिध्यात्वं मूलं शेषं स्वयं तदेवं सर्वमयं मूलं च 'विगिंच' इति त्यजापनय पृथक्करु, तदनेनेदमुक्तं भवति न कर्म्मणः पौगलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम्? इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, Jan Estication Intemational For Par at Use Only ~323~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy