________________
आगम
(०१)
प्रत
सूत्रांक
[१०९ ]
दीप
अनुक्रम [११३]
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०९], निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
ततस्त्रयोदशनानि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकर केवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननव कर्म्मप्रकृतिव्युदासेन क्षयमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्म्मतास्थानं, ताश्च वेद्यमाना नवेमाः, तद्यथा मनुजगति १ पश्चेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यशःकीर्त्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां विश्वति, शेषास्तु एकसप्ततिः सप्तषष्टिर्वा द्विचरमसमये क्षयमुपयान्ति एता एव नव अतीर्थकर केवलिनस्तीर्थकर - नामरहिता अष्टौ भवन्ति, अतोऽन्त्य समयेऽष्टसत्कर्म्मतास्थानमिति । सामान्येन गोत्रस्य द्वे सत्कर्म्मतास्थाने, तद्यथाउच्चनीचगोत्रसद्भावे सत्येकं सत्कर्म्मतास्थानं, तेजोवायूच्चैर्गोत्रोद्बलने कालंकलीभावावस्थायां नीचैर्गोत्र सत्कर्म्मतेति द्वितीयं यदिवा अयोगिद्विचरमसमये नीचैगोंद्रक्षये सत्युच्चै गोत्रसत्कर्म्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्म्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किं च
Etication mainl
कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिजासि ( सू० ११० ) तिमि ॥ शीतोष्णीयोदेशः १ ॥
कर्मणो मूल कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य 'यत्क्षण' मिति 'क्षणु
For Party Use Onl
~319~#
www.andrary.org